Tuesday, 8 November 2022

तक्षशिला

गान्धार देश

---------------

वाल्मीकि रामायण उत्तरकाण्ड सर्ग १००

--

कस्यचित् त्वथ कालस्य युधाजित केकयो नृपः।।

स्वगुरुं प्रेषयामास राघवाय महात्मने।।१।।

गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम्।। 

दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम्।।२।।

कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम्।।

रामाय प्रददौ राजा शुभान्याभरणानि च।।३।।

श्रुत्वा तु राघवो श्रीमान् महर्षिं गार्ग्यमागतम्।।

मातुलस्याश्वपतिनः प्रहितं तन्महाधनम्।।४।।

प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः।।

गार्ग्यं सम्पूजयामास यथा शक्रो बृहस्पतिम्।।५।।

तथा समापूज्य तमृषिं तद् धनं प्रतिगृह्य च।।

पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च।।६।।

उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे।।

किमाह मातुलो वाक्यं यदर्थं भगवानिह।।७।।

प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः।।

रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम्।।८।।

वक्तुमद्भुत्संकाशं राघवोपायचक्रमे।।

मातुलस्ते महाबाहो वाक्यमाह नरर्षभः।।९।।

युधाजित् प्रीतिसंयुक्तं श्रूयतां यदि रोचते।। 

अयं गन्धर्वविषयः फलमूलोपशोभितः।।१०।।

सिन्धोरुभयतः पार्श्वे पार्श्वे देशः परमशोभनः।।

तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः।।११।।

शैलूषस्य सुता वीर तिस्रः कोट्यो महाबलाः।।

तान् विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम्।।१२।।

निवेशय महाबाहो स्वे पूरे सुसमाहिते।।

अन्यस्य न गतिस्तत्र देशः परमशोभनः।।

रोचतां ते महाबाहो नाहं त्वामहितं वदे।।१३।।

तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च।।

उवाच बाढमित्येव भरतं चान्वैक्षत।।१४।।

सोऽब्रवीद् राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम्।।

इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः।।१५।।

भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ।।

निहत्य गन्धर्वसुतान् द्वे पुरे विभजिष्यतः।।१७।।

निवेश्य ते पुरवरे आत्मजौ संनिवेश्य च।।

आगमिष्यति मे भूयः सकाशमतिधार्मिकः।।१८।।

ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम्।। 

आज्ञापयामास तदा कुमारौ चाभ्यषेचयत्।।१९।।

नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरःसुतम्।।

भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ।।२०।।

सा सेना शक्रयुक्तेव नगरान्निर्ययावथ।।

राघवानुगता दूरं दुराधर्षा सुरैरपि।।२१।।

मांसाशिनश्च ये सत्त्वा रक्षांसि सुमहान्ति च।।

अनुजग्मुर्हि भरतं रुधिरस्य पिपासया।।२२।।

भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः।।

गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः।।२३।।

सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम्।।

बहूनि वै सहस्राणि सेनाया ययुरग्रतः।।२४।।

अध्यर्धमासमुषिता पथि सेना निरामया।।

हृष्टपुष्टजनाकीर्णा केकयं समुपागत।।२५।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये उत्तरकाण्डे शततमः सर्गः।।१००।।

--

सर्ग १०१

श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः।।

युधाजित् गार्ग्यसहितं परां प्रीतिमुपागमत्।।१।।

स निर्ययौ जनौघेन महता केकयाधिपः।।

त्वरमाणोऽभिचक्राम गन्धर्वान् कामरूपिणः ।।२।।

भरतश्च युधाजिच्च समेतौ लघुविक्रमैः।।

गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ।।३।।

श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः।।

योद्धुकामा महावीर्या व्यनदंस्ते समन्ततः।।४।।

ततः समभवद्युद्धं तुमुलं लोमहर्षणम्।।

सप्तरात्रं महाभीमं न चान्यतरोजयः।।५।।

खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः।।

नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम्।।६।।

ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम्।।

संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत्।।७।।

ते बद्धाः कालपाशेन संवर्तेन विदारिताः।।

क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मना।।८।।

तद्युद्धं तादृशं घोरं न स्मरन्ति दिवौकसः।।

निमेषान्तरमात्रेण तादृशानां महात्मनाम्।।९।।

हतेषु तेषु सर्वेषु भरतः केकयीसुतः।।

निवेशयामास तदा समृद्धे द्वे पुरोत्तमे।।१०।।

तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते।।

गन्धर्वदेशे रुचिरे गान्धारविषये च सः।।११।।

भरत के दो पुत्र तक्ष और पुष्कल --

मनोहर गन्धर्वदेश में तक्षशिला नाम की नगरी बसाकर उसमें राजकुमार भरत ने तक्ष को राजा बनाया और गान्धारदेश में पुष्कलावत मनगर बसाकर उसका राज्य पुष्कल को सौंप दिया।।

धनरत्नौघसंकीर्णे काननैरुपशोभिते।।

अन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरैः।।१२।।

उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः।।

उद्यानयानसंपूर्णे सुविभक्तान्तरापणे।।१३।।

उभे पुरवरे रम्ये विस्तरैरुपशोभिते।।

गृहमुख्यैः सुरुचिरैर्विमानैर्बहुभिर्वृतैः।।१४।।

दोनों श्रेष्ठ पैरों की रमणीयता देखते ही बनती थी। (विमान?)

शोभिते शोभनीयैश्च देवायतनविस्तरैः।।

तालैस्तमालैस्तिलकैर्बकुलैरुपशोभिते।।१५।।

निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः।।

पुनरायान्महाबाहुरयोध्यां केकयीसुतः।।१६।।

सोऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम्।।

राघवं भरतः श्रीमान् ब्रह्माणामिव वासवः।।१७।।

शशंस च यथावृत्तं गन्धर्ववधमुत्तमम्।।

निवेशनं च देशस्य श्रुत्वा प्रीतोऽस्य राघवः।।१८।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये उत्तरकाण्डे एकाधिशततमः सर्गः।।१०१।।

--

उक्त वर्णन के अनुसार गन्धर्वदेश तथा पुष्कलदेश दो भिन्न भिन्न स्थान प्रतीत होते हैं। किन्तु इसमें सन्देह नहीं कि हिन्दु / हिन्दू शब्द सिन्धु का ही अपभ्रंश / सजात / सज्ञात / cognate  है। 


No comments:

Post a Comment

Salt Lake City.

एक जापानी कहानी -- बचपन में हमारी हिन्दी की पाठ्य-पुस्तक में पढ़ी थी।  किसी गाँव में दो भाई अपने पिता के साथ रहते थे। वे गरीब लोग थे और मजदू...